bhairav kavach for Dummies

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥



ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

more info नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page